B 379-18 Śilānyāsavidhi

Manuscript culture infobox

Filmed in: B 379/18
Title: Śilānyāsavidhi
Dimensions: 17.6 x 9.1 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1897
Acc No.: NAK 5/1854
Remarks:


Reel No. B 379/18

Inventory No. 65378

Title Catuḥśilānyāsavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.6 x 9.1 cm

Binding Hole(s)

Folios 15

Lines per Page 9-10

Foliation figurers is in upper left-hand and lower right-hand margin of the verso.


Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1854

Manuscript Features

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ ||


atha śilāse(!)nyāsaprayogaḥ || prathamataḥ karttā deśakālau smṛtvā || kariṣyamāṇa vāstos śubhatā


siddhyarthaṃ nirbighnasamāptiparyantaṃ bhūmipūjanaṃ śilānyāsaṃ cāhaṃ kariṣye || iti saṃkalpaḥ ||


tadaṅgatvena gaṇapatikuladevatāśrīsahitamātṛpūjanaṃ puṇyāhavācanaṃ kṛṭvā ācāryaś catvāro


brāhmaṇān vṛṇuyat || athācāryaḥ || || (fol. 1v1–8



«End»


ghṛtachāyāṃ vilokya rakṣābandhanamantreṇā stryāyuṣaṃ ca samācaret (viper)bhyo


dīnādhakṛpaṇebhyaś ca vittānusārato dakṣiṇāṃ dattvā tataḥ śilpivargān dānamānaiḥ saṃtoṣya


brāhmaṇān bhojayitvā parameśvarārpaṇamastu (fol. 14v–15r3–15v4)



«Colophon»


iti śrīmatsyapurāṇeviśvakarmaprakāśe ca śilānyāsavidhiḥ samāpto yaṃ granthaḥ mininavagajendu


1897 mite jyeṣṭha śuddha paṃcamyāṃ gurau || suvarṇanāga lohaśaṃku aṃguka 12 bāraha nice


gāḍake upara śilā rakhanā (fol. 15r4–margin)



Microfilm Details

Reel No. B 379/18

Date of Filming 18-12-1972

Exposures 18

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 12-06-2013

Bibliography