B 379-18 Śilānyāsavidhi
Manuscript culture infobox
Filmed in: B 379/18
Title: Śilānyāsavidhi
Dimensions: 17.6 x 9.1 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1897
Acc No.: NAK 5/1854
Remarks:
Reel No. B 379/18
Inventory No. 65378
Title Catuḥśilānyāsavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.6 x 9.1 cm
Binding Hole(s)
Folios 15
Lines per Page 9-10
Foliation figurers is in upper left-hand and lower right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1854
Manuscript Features
Excerpts
«Beginning»
|| śrīgaṇeśāya namaḥ ||
atha śilāse(!)nyāsaprayogaḥ || prathamataḥ karttā deśakālau smṛtvā || kariṣyamāṇa vāstos śubhatā
siddhyarthaṃ nirbighnasamāptiparyantaṃ bhūmipūjanaṃ śilānyāsaṃ cāhaṃ kariṣye || iti saṃkalpaḥ ||
tadaṅgatvena gaṇapatikuladevatāśrīsahitamātṛpūjanaṃ puṇyāhavācanaṃ kṛṭvā ācāryaś catvāro
brāhmaṇān vṛṇuyat || athācāryaḥ || || (fol. 1v1–8
«End»
ghṛtachāyāṃ vilokya rakṣābandhanamantreṇā stryāyuṣaṃ ca samācaret (viper)bhyo
dīnādhakṛpaṇebhyaś ca vittānusārato dakṣiṇāṃ dattvā tataḥ śilpivargān dānamānaiḥ saṃtoṣya
brāhmaṇān bhojayitvā parameśvarārpaṇamastu (fol. 14v–15r3–15v4)
«Colophon»
iti śrīmatsyapurāṇeviśvakarmaprakāśe ca śilānyāsavidhiḥ samāpto yaṃ granthaḥ mininavagajendu
1897 mite jyeṣṭha śuddha paṃcamyāṃ gurau || suvarṇanāga lohaśaṃku aṃguka 12 bāraha nice
gāḍake upara śilā rakhanā (fol. 15r4–margin)
Microfilm Details
Reel No. B 379/18
Date of Filming 18-12-1972
Exposures 18
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 12-06-2013
Bibliography